Rejoins-nous dans ce cours de Hatha Yoga en direct où nous allons aborder les postures à genou. Le cours sera décomposé comme ceci:
Pawan muktasana (échauffements pour réveiller)
Surya Namaskar (salutations au soleil pour dynamiser)
Asanas (postures pour renforcer et assouplir)
Pranayama (respiration pour énergiser)
Dharana (concentration pour équilibrer)
Savasana (relaxation pour lâcher prise)
A très vite sur le tapis :-)
Criolina
-----------------------------------------------------
PAROLES CHANT D'OUVERTURE
Oṁ Saha nāvavatu
saha nau bhunaktu
Saha vīryam karavāvahai
Tejasvi nāvadhītamastu
Mā vidviṣāvahai
Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ
Pour l'apprendre, c'est ici: https://www.youtube.com/watch?v=ufIGPbT07YU
PAROLES CHANT DE FERMETURE
oṃ tryámbakaṃ yajāmahe sughandhíṃ puṣṭivardhánam |
urvārukamivabandhánān mṛtyormukṣīya māmṛtāt || X3
oṃ sarveṣāṃ svastir bhavatu |
sarveṣāṃ śāntir bhavatu |
sarveṣāṃ pūrṇaṃ bhavatu |
sarveṣāṃ maṅgalaṃ-bhavatu ||
om sarve bhavantu sukhinaḥ ।
sarve santu nirāmayāḥ ।
sarve bhadrāṇi paśyantu mā kaścidduḥ khabhāgbhaveta।।
Om Asato Maa Sad-Gamaya |
Tamaso Maa Jyotir-Gamaya |
Mrtyor-Maa Amrtam Gamaya ||
oṃ pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
oṃ śāntiḥ śāntiḥ śāntiḥ
Pour l'apprendre, c'est ici: https://www.youtube.com/watch?v=_a-tMqUynVk
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
♥️ SI VOUS AIMEZ LE CONTENU, JE VOUS INVITE À:
▸ Vous abonner, liker, commenter, partager une vidéo
▸ Soutenir financièrement la chaîne sur TIPEEE: https://fr.tipeee.com/criolina
▸ Découvrir les coffrets de Yoga ici: https://www.lavoieduyoga.fr
???? ME CONTACTER & ÉCHANGER
▸ Email: criolina.yoga@gmail.com
▸ Dates des retraites en pleine forêt: https://www.lavoieduyoga.fr
▸ Instagram: https://www.instagram.com/lavoie.duyoga/
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
#coursdeyoga #coursdeyogalive #yoga #coursendirect
Pawan muktasana (échauffements pour réveiller)
Surya Namaskar (salutations au soleil pour dynamiser)
Asanas (postures pour renforcer et assouplir)
Pranayama (respiration pour énergiser)
Dharana (concentration pour équilibrer)
Savasana (relaxation pour lâcher prise)
A très vite sur le tapis :-)
Criolina
-----------------------------------------------------
PAROLES CHANT D'OUVERTURE
Oṁ Saha nāvavatu
saha nau bhunaktu
Saha vīryam karavāvahai
Tejasvi nāvadhītamastu
Mā vidviṣāvahai
Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ
Pour l'apprendre, c'est ici: https://www.youtube.com/watch?v=ufIGPbT07YU
PAROLES CHANT DE FERMETURE
oṃ tryámbakaṃ yajāmahe sughandhíṃ puṣṭivardhánam |
urvārukamivabandhánān mṛtyormukṣīya māmṛtāt || X3
oṃ sarveṣāṃ svastir bhavatu |
sarveṣāṃ śāntir bhavatu |
sarveṣāṃ pūrṇaṃ bhavatu |
sarveṣāṃ maṅgalaṃ-bhavatu ||
om sarve bhavantu sukhinaḥ ।
sarve santu nirāmayāḥ ।
sarve bhadrāṇi paśyantu mā kaścidduḥ khabhāgbhaveta।।
Om Asato Maa Sad-Gamaya |
Tamaso Maa Jyotir-Gamaya |
Mrtyor-Maa Amrtam Gamaya ||
oṃ pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
oṃ śāntiḥ śāntiḥ śāntiḥ
Pour l'apprendre, c'est ici: https://www.youtube.com/watch?v=_a-tMqUynVk
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
♥️ SI VOUS AIMEZ LE CONTENU, JE VOUS INVITE À:
▸ Vous abonner, liker, commenter, partager une vidéo
▸ Soutenir financièrement la chaîne sur TIPEEE: https://fr.tipeee.com/criolina
▸ Découvrir les coffrets de Yoga ici: https://www.lavoieduyoga.fr
???? ME CONTACTER & ÉCHANGER
▸ Email: criolina.yoga@gmail.com
▸ Dates des retraites en pleine forêt: https://www.lavoieduyoga.fr
▸ Instagram: https://www.instagram.com/lavoie.duyoga/
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
#coursdeyoga #coursdeyogalive #yoga #coursendirect
- Catégories
- Cours de Chant
- Mots-clés
- yoga débutant, yoga français, yoga dynamique
Commentaires